Declension table of ?pārśvasthitā

Deva

FeminineSingularDualPlural
Nominativepārśvasthitā pārśvasthite pārśvasthitāḥ
Vocativepārśvasthite pārśvasthite pārśvasthitāḥ
Accusativepārśvasthitām pārśvasthite pārśvasthitāḥ
Instrumentalpārśvasthitayā pārśvasthitābhyām pārśvasthitābhiḥ
Dativepārśvasthitāyai pārśvasthitābhyām pārśvasthitābhyaḥ
Ablativepārśvasthitāyāḥ pārśvasthitābhyām pārśvasthitābhyaḥ
Genitivepārśvasthitāyāḥ pārśvasthitayoḥ pārśvasthitānām
Locativepārśvasthitāyām pārśvasthitayoḥ pārśvasthitāsu

Adverb -pārśvasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria