Declension table of ?pārśvasthita

Deva

NeuterSingularDualPlural
Nominativepārśvasthitam pārśvasthite pārśvasthitāni
Vocativepārśvasthita pārśvasthite pārśvasthitāni
Accusativepārśvasthitam pārśvasthite pārśvasthitāni
Instrumentalpārśvasthitena pārśvasthitābhyām pārśvasthitaiḥ
Dativepārśvasthitāya pārśvasthitābhyām pārśvasthitebhyaḥ
Ablativepārśvasthitāt pārśvasthitābhyām pārśvasthitebhyaḥ
Genitivepārśvasthitasya pārśvasthitayoḥ pārśvasthitānām
Locativepārśvasthite pārśvasthitayoḥ pārśvasthiteṣu

Compound pārśvasthita -

Adverb -pārśvasthitam -pārśvasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria