Declension table of ?pārśvastha

Deva

NeuterSingularDualPlural
Nominativepārśvastham pārśvasthe pārśvasthāni
Vocativepārśvastha pārśvasthe pārśvasthāni
Accusativepārśvastham pārśvasthe pārśvasthāni
Instrumentalpārśvasthena pārśvasthābhyām pārśvasthaiḥ
Dativepārśvasthāya pārśvasthābhyām pārśvasthebhyaḥ
Ablativepārśvasthāt pārśvasthābhyām pārśvasthebhyaḥ
Genitivepārśvasthasya pārśvasthayoḥ pārśvasthānām
Locativepārśvasthe pārśvasthayoḥ pārśvastheṣu

Compound pārśvastha -

Adverb -pārśvastham -pārśvasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria