Declension table of ?pārśvasandhāna

Deva

NeuterSingularDualPlural
Nominativepārśvasandhānam pārśvasandhāne pārśvasandhānāni
Vocativepārśvasandhāna pārśvasandhāne pārśvasandhānāni
Accusativepārśvasandhānam pārśvasandhāne pārśvasandhānāni
Instrumentalpārśvasandhānena pārśvasandhānābhyām pārśvasandhānaiḥ
Dativepārśvasandhānāya pārśvasandhānābhyām pārśvasandhānebhyaḥ
Ablativepārśvasandhānāt pārśvasandhānābhyām pārśvasandhānebhyaḥ
Genitivepārśvasandhānasya pārśvasandhānayoḥ pārśvasandhānānām
Locativepārśvasandhāne pārśvasandhānayoḥ pārśvasandhāneṣu

Compound pārśvasandhāna -

Adverb -pārśvasandhānam -pārśvasandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria