Declension table of ?pārśvapippala

Deva

NeuterSingularDualPlural
Nominativepārśvapippalam pārśvapippale pārśvapippalāni
Vocativepārśvapippala pārśvapippale pārśvapippalāni
Accusativepārśvapippalam pārśvapippale pārśvapippalāni
Instrumentalpārśvapippalena pārśvapippalābhyām pārśvapippalaiḥ
Dativepārśvapippalāya pārśvapippalābhyām pārśvapippalebhyaḥ
Ablativepārśvapippalāt pārśvapippalābhyām pārśvapippalebhyaḥ
Genitivepārśvapippalasya pārśvapippalayoḥ pārśvapippalānām
Locativepārśvapippale pārśvapippalayoḥ pārśvapippaleṣu

Compound pārśvapippala -

Adverb -pārśvapippalam -pārśvapippalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria