Declension table of ?pārśvaparivartinī

Deva

FeminineSingularDualPlural
Nominativepārśvaparivartinī pārśvaparivartinyau pārśvaparivartinyaḥ
Vocativepārśvaparivartini pārśvaparivartinyau pārśvaparivartinyaḥ
Accusativepārśvaparivartinīm pārśvaparivartinyau pārśvaparivartinīḥ
Instrumentalpārśvaparivartinyā pārśvaparivartinībhyām pārśvaparivartinībhiḥ
Dativepārśvaparivartinyai pārśvaparivartinībhyām pārśvaparivartinībhyaḥ
Ablativepārśvaparivartinyāḥ pārśvaparivartinībhyām pārśvaparivartinībhyaḥ
Genitivepārśvaparivartinyāḥ pārśvaparivartinyoḥ pārśvaparivartinīnām
Locativepārśvaparivartinyām pārśvaparivartinyoḥ pārśvaparivartinīṣu

Compound pārśvaparivartini - pārśvaparivartinī -

Adverb -pārśvaparivartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria