Declension table of ?pārśvaparivartana

Deva

NeuterSingularDualPlural
Nominativepārśvaparivartanam pārśvaparivartane pārśvaparivartanāni
Vocativepārśvaparivartana pārśvaparivartane pārśvaparivartanāni
Accusativepārśvaparivartanam pārśvaparivartane pārśvaparivartanāni
Instrumentalpārśvaparivartanena pārśvaparivartanābhyām pārśvaparivartanaiḥ
Dativepārśvaparivartanāya pārśvaparivartanābhyām pārśvaparivartanebhyaḥ
Ablativepārśvaparivartanāt pārśvaparivartanābhyām pārśvaparivartanebhyaḥ
Genitivepārśvaparivartanasya pārśvaparivartanayoḥ pārśvaparivartanānām
Locativepārśvaparivartane pārśvaparivartanayoḥ pārśvaparivartaneṣu

Compound pārśvaparivartana -

Adverb -pārśvaparivartanam -pārśvaparivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria