Declension table of ?pārśvanāthapurāṇa

Deva

NeuterSingularDualPlural
Nominativepārśvanāthapurāṇam pārśvanāthapurāṇe pārśvanāthapurāṇāni
Vocativepārśvanāthapurāṇa pārśvanāthapurāṇe pārśvanāthapurāṇāni
Accusativepārśvanāthapurāṇam pārśvanāthapurāṇe pārśvanāthapurāṇāni
Instrumentalpārśvanāthapurāṇena pārśvanāthapurāṇābhyām pārśvanāthapurāṇaiḥ
Dativepārśvanāthapurāṇāya pārśvanāthapurāṇābhyām pārśvanāthapurāṇebhyaḥ
Ablativepārśvanāthapurāṇāt pārśvanāthapurāṇābhyām pārśvanāthapurāṇebhyaḥ
Genitivepārśvanāthapurāṇasya pārśvanāthapurāṇayoḥ pārśvanāthapurāṇānām
Locativepārśvanāthapurāṇe pārśvanāthapurāṇayoḥ pārśvanāthapurāṇeṣu

Compound pārśvanāthapurāṇa -

Adverb -pārśvanāthapurāṇam -pārśvanāthapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria