Declension table of ?pārśvanāthagītā

Deva

FeminineSingularDualPlural
Nominativepārśvanāthagītā pārśvanāthagīte pārśvanāthagītāḥ
Vocativepārśvanāthagīte pārśvanāthagīte pārśvanāthagītāḥ
Accusativepārśvanāthagītām pārśvanāthagīte pārśvanāthagītāḥ
Instrumentalpārśvanāthagītayā pārśvanāthagītābhyām pārśvanāthagītābhiḥ
Dativepārśvanāthagītāyai pārśvanāthagītābhyām pārśvanāthagītābhyaḥ
Ablativepārśvanāthagītāyāḥ pārśvanāthagītābhyām pārśvanāthagītābhyaḥ
Genitivepārśvanāthagītāyāḥ pārśvanāthagītayoḥ pārśvanāthagītānām
Locativepārśvanāthagītāyām pārśvanāthagītayoḥ pārśvanāthagītāsu

Adverb -pārśvanāthagītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria