Declension table of ?pārśvanāthacaritra

Deva

NeuterSingularDualPlural
Nominativepārśvanāthacaritram pārśvanāthacaritre pārśvanāthacaritrāṇi
Vocativepārśvanāthacaritra pārśvanāthacaritre pārśvanāthacaritrāṇi
Accusativepārśvanāthacaritram pārśvanāthacaritre pārśvanāthacaritrāṇi
Instrumentalpārśvanāthacaritreṇa pārśvanāthacaritrābhyām pārśvanāthacaritraiḥ
Dativepārśvanāthacaritrāya pārśvanāthacaritrābhyām pārśvanāthacaritrebhyaḥ
Ablativepārśvanāthacaritrāt pārśvanāthacaritrābhyām pārśvanāthacaritrebhyaḥ
Genitivepārśvanāthacaritrasya pārśvanāthacaritrayoḥ pārśvanāthacaritrāṇām
Locativepārśvanāthacaritre pārśvanāthacaritrayoḥ pārśvanāthacaritreṣu

Compound pārśvanāthacaritra -

Adverb -pārśvanāthacaritram -pārśvanāthacaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria