Declension table of ?pārśvamaṇḍalin

Deva

MasculineSingularDualPlural
Nominativepārśvamaṇḍalī pārśvamaṇḍalinau pārśvamaṇḍalinaḥ
Vocativepārśvamaṇḍalin pārśvamaṇḍalinau pārśvamaṇḍalinaḥ
Accusativepārśvamaṇḍalinam pārśvamaṇḍalinau pārśvamaṇḍalinaḥ
Instrumentalpārśvamaṇḍalinā pārśvamaṇḍalibhyām pārśvamaṇḍalibhiḥ
Dativepārśvamaṇḍaline pārśvamaṇḍalibhyām pārśvamaṇḍalibhyaḥ
Ablativepārśvamaṇḍalinaḥ pārśvamaṇḍalibhyām pārśvamaṇḍalibhyaḥ
Genitivepārśvamaṇḍalinaḥ pārśvamaṇḍalinoḥ pārśvamaṇḍalinām
Locativepārśvamaṇḍalini pārśvamaṇḍalinoḥ pārśvamaṇḍaliṣu

Compound pārśvamaṇḍali -

Adverb -pārśvamaṇḍali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria