Declension table of ?pārśvala

Deva

MasculineSingularDualPlural
Nominativepārśvalaḥ pārśvalau pārśvalāḥ
Vocativepārśvala pārśvalau pārśvalāḥ
Accusativepārśvalam pārśvalau pārśvalān
Instrumentalpārśvalena pārśvalābhyām pārśvalaiḥ pārśvalebhiḥ
Dativepārśvalāya pārśvalābhyām pārśvalebhyaḥ
Ablativepārśvalāt pārśvalābhyām pārśvalebhyaḥ
Genitivepārśvalasya pārśvalayoḥ pārśvalānām
Locativepārśvale pārśvalayoḥ pārśvaleṣu

Compound pārśvala -

Adverb -pārśvalam -pārśvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria