Declension table of ?pārśvagata

Deva

NeuterSingularDualPlural
Nominativepārśvagatam pārśvagate pārśvagatāni
Vocativepārśvagata pārśvagate pārśvagatāni
Accusativepārśvagatam pārśvagate pārśvagatāni
Instrumentalpārśvagatena pārśvagatābhyām pārśvagataiḥ
Dativepārśvagatāya pārśvagatābhyām pārśvagatebhyaḥ
Ablativepārśvagatāt pārśvagatābhyām pārśvagatebhyaḥ
Genitivepārśvagatasya pārśvagatayoḥ pārśvagatānām
Locativepārśvagate pārśvagatayoḥ pārśvagateṣu

Compound pārśvagata -

Adverb -pārśvagatam -pārśvagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria