Declension table of ?pārśvagamana

Deva

NeuterSingularDualPlural
Nominativepārśvagamanam pārśvagamane pārśvagamanāni
Vocativepārśvagamana pārśvagamane pārśvagamanāni
Accusativepārśvagamanam pārśvagamane pārśvagamanāni
Instrumentalpārśvagamanena pārśvagamanābhyām pārśvagamanaiḥ
Dativepārśvagamanāya pārśvagamanābhyām pārśvagamanebhyaḥ
Ablativepārśvagamanāt pārśvagamanābhyām pārśvagamanebhyaḥ
Genitivepārśvagamanasya pārśvagamanayoḥ pārśvagamanānām
Locativepārśvagamane pārśvagamanayoḥ pārśvagamaneṣu

Compound pārśvagamana -

Adverb -pārśvagamanam -pārśvagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria