Declension table of ?pārśvaga

Deva

NeuterSingularDualPlural
Nominativepārśvagam pārśvage pārśvagāni
Vocativepārśvaga pārśvage pārśvagāni
Accusativepārśvagam pārśvage pārśvagāni
Instrumentalpārśvagena pārśvagābhyām pārśvagaiḥ
Dativepārśvagāya pārśvagābhyām pārśvagebhyaḥ
Ablativepārśvagāt pārśvagābhyām pārśvagebhyaḥ
Genitivepārśvagasya pārśvagayoḥ pārśvagānām
Locativepārśvage pārśvagayoḥ pārśvageṣu

Compound pārśvaga -

Adverb -pārśvagam -pārśvagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria