Declension table of ?pārśvaga

Deva

MasculineSingularDualPlural
Nominativepārśvagaḥ pārśvagau pārśvagāḥ
Vocativepārśvaga pārśvagau pārśvagāḥ
Accusativepārśvagam pārśvagau pārśvagān
Instrumentalpārśvagena pārśvagābhyām pārśvagaiḥ pārśvagebhiḥ
Dativepārśvagāya pārśvagābhyām pārśvagebhyaḥ
Ablativepārśvagāt pārśvagābhyām pārśvagebhyaḥ
Genitivepārśvagasya pārśvagayoḥ pārśvagānām
Locativepārśvage pārśvagayoḥ pārśvageṣu

Compound pārśvaga -

Adverb -pārśvagam -pārśvagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria