Declension table of ?pārśvadeśa

Deva

MasculineSingularDualPlural
Nominativepārśvadeśaḥ pārśvadeśau pārśvadeśāḥ
Vocativepārśvadeśa pārśvadeśau pārśvadeśāḥ
Accusativepārśvadeśam pārśvadeśau pārśvadeśān
Instrumentalpārśvadeśena pārśvadeśābhyām pārśvadeśaiḥ pārśvadeśebhiḥ
Dativepārśvadeśāya pārśvadeśābhyām pārśvadeśebhyaḥ
Ablativepārśvadeśāt pārśvadeśābhyām pārśvadeśebhyaḥ
Genitivepārśvadeśasya pārśvadeśayoḥ pārśvadeśānām
Locativepārśvadeśe pārśvadeśayoḥ pārśvadeśeṣu

Compound pārśvadeśa -

Adverb -pārśvadeśam -pārśvadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria