Declension table of ?pārśvadeva

Deva

MasculineSingularDualPlural
Nominativepārśvadevaḥ pārśvadevau pārśvadevāḥ
Vocativepārśvadeva pārśvadevau pārśvadevāḥ
Accusativepārśvadevam pārśvadevau pārśvadevān
Instrumentalpārśvadevena pārśvadevābhyām pārśvadevaiḥ pārśvadevebhiḥ
Dativepārśvadevāya pārśvadevābhyām pārśvadevebhyaḥ
Ablativepārśvadevāt pārśvadevābhyām pārśvadevebhyaḥ
Genitivepārśvadevasya pārśvadevayoḥ pārśvadevānām
Locativepārśvadeve pārśvadevayoḥ pārśvadeveṣu

Compound pārśvadeva -

Adverb -pārśvadevam -pārśvadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria