Declension table of ?pārśvacandra

Deva

MasculineSingularDualPlural
Nominativepārśvacandraḥ pārśvacandrau pārśvacandrāḥ
Vocativepārśvacandra pārśvacandrau pārśvacandrāḥ
Accusativepārśvacandram pārśvacandrau pārśvacandrān
Instrumentalpārśvacandreṇa pārśvacandrābhyām pārśvacandraiḥ pārśvacandrebhiḥ
Dativepārśvacandrāya pārśvacandrābhyām pārśvacandrebhyaḥ
Ablativepārśvacandrāt pārśvacandrābhyām pārśvacandrebhyaḥ
Genitivepārśvacandrasya pārśvacandrayoḥ pārśvacandrāṇām
Locativepārśvacandre pārśvacandrayoḥ pārśvacandreṣu

Compound pārśvacandra -

Adverb -pārśvacandram -pārśvacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria