Declension table of ?pārśvabhāga

Deva

MasculineSingularDualPlural
Nominativepārśvabhāgaḥ pārśvabhāgau pārśvabhāgāḥ
Vocativepārśvabhāga pārśvabhāgau pārśvabhāgāḥ
Accusativepārśvabhāgam pārśvabhāgau pārśvabhāgān
Instrumentalpārśvabhāgena pārśvabhāgābhyām pārśvabhāgaiḥ pārśvabhāgebhiḥ
Dativepārśvabhāgāya pārśvabhāgābhyām pārśvabhāgebhyaḥ
Ablativepārśvabhāgāt pārśvabhāgābhyām pārśvabhāgebhyaḥ
Genitivepārśvabhāgasya pārśvabhāgayoḥ pārśvabhāgānām
Locativepārśvabhāge pārśvabhāgayoḥ pārśvabhāgeṣu

Compound pārśvabhāga -

Adverb -pārśvabhāgam -pārśvabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria