Declension table of ?pārśvāyāta

Deva

NeuterSingularDualPlural
Nominativepārśvāyātam pārśvāyāte pārśvāyātāni
Vocativepārśvāyāta pārśvāyāte pārśvāyātāni
Accusativepārśvāyātam pārśvāyāte pārśvāyātāni
Instrumentalpārśvāyātena pārśvāyātābhyām pārśvāyātaiḥ
Dativepārśvāyātāya pārśvāyātābhyām pārśvāyātebhyaḥ
Ablativepārśvāyātāt pārśvāyātābhyām pārśvāyātebhyaḥ
Genitivepārśvāyātasya pārśvāyātayoḥ pārśvāyātānām
Locativepārśvāyāte pārśvāyātayoḥ pārśvāyāteṣu

Compound pārśvāyāta -

Adverb -pārśvāyātam -pārśvāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria