Declension table of ?pārśvāsannā

Deva

FeminineSingularDualPlural
Nominativepārśvāsannā pārśvāsanne pārśvāsannāḥ
Vocativepārśvāsanne pārśvāsanne pārśvāsannāḥ
Accusativepārśvāsannām pārśvāsanne pārśvāsannāḥ
Instrumentalpārśvāsannayā pārśvāsannābhyām pārśvāsannābhiḥ
Dativepārśvāsannāyai pārśvāsannābhyām pārśvāsannābhyaḥ
Ablativepārśvāsannāyāḥ pārśvāsannābhyām pārśvāsannābhyaḥ
Genitivepārśvāsannāyāḥ pārśvāsannayoḥ pārśvāsannānām
Locativepārśvāsannāyām pārśvāsannayoḥ pārśvāsannāsu

Adverb -pārśvāsannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria