Declension table of ?pārśava

Deva

MasculineSingularDualPlural
Nominativepārśavaḥ pārśavau pārśavāḥ
Vocativepārśava pārśavau pārśavāḥ
Accusativepārśavam pārśavau pārśavān
Instrumentalpārśavena pārśavābhyām pārśavaiḥ pārśavebhiḥ
Dativepārśavāya pārśavābhyām pārśavebhyaḥ
Ablativepārśavāt pārśavābhyām pārśavebhyaḥ
Genitivepārśavasya pārśavayoḥ pārśavānām
Locativepārśave pārśavayoḥ pārśaveṣu

Compound pārśava -

Adverb -pārśavam -pārśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria