Declension table of ?pāryavasānika

Deva

MasculineSingularDualPlural
Nominativepāryavasānikaḥ pāryavasānikau pāryavasānikāḥ
Vocativepāryavasānika pāryavasānikau pāryavasānikāḥ
Accusativepāryavasānikam pāryavasānikau pāryavasānikān
Instrumentalpāryavasānikena pāryavasānikābhyām pāryavasānikaiḥ pāryavasānikebhiḥ
Dativepāryavasānikāya pāryavasānikābhyām pāryavasānikebhyaḥ
Ablativepāryavasānikāt pāryavasānikābhyām pāryavasānikebhyaḥ
Genitivepāryavasānikasya pāryavasānikayoḥ pāryavasānikānām
Locativepāryavasānike pāryavasānikayoḥ pāryavasānikeṣu

Compound pāryavasānika -

Adverb -pāryavasānikam -pāryavasānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria