Declension table of ?pāryantika

Deva

NeuterSingularDualPlural
Nominativepāryantikam pāryantike pāryantikāni
Vocativepāryantika pāryantike pāryantikāni
Accusativepāryantikam pāryantike pāryantikāni
Instrumentalpāryantikena pāryantikābhyām pāryantikaiḥ
Dativepāryantikāya pāryantikābhyām pāryantikebhyaḥ
Ablativepāryantikāt pāryantikābhyām pāryantikebhyaḥ
Genitivepāryantikasya pāryantikayoḥ pāryantikānām
Locativepāryantike pāryantikayoḥ pāryantikeṣu

Compound pāryantika -

Adverb -pāryantikam -pāryantikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria