Declension table of ?pāryantika

Deva

MasculineSingularDualPlural
Nominativepāryantikaḥ pāryantikau pāryantikāḥ
Vocativepāryantika pāryantikau pāryantikāḥ
Accusativepāryantikam pāryantikau pāryantikān
Instrumentalpāryantikena pāryantikābhyām pāryantikaiḥ pāryantikebhiḥ
Dativepāryantikāya pāryantikābhyām pāryantikebhyaḥ
Ablativepāryantikāt pāryantikābhyām pāryantikebhyaḥ
Genitivepāryantikasya pāryantikayoḥ pāryantikānām
Locativepāryantike pāryantikayoḥ pāryantikeṣu

Compound pāryantika -

Adverb -pāryantikam -pāryantikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria