Declension table of ?pārvatika

Deva

NeuterSingularDualPlural
Nominativepārvatikam pārvatike pārvatikāni
Vocativepārvatika pārvatike pārvatikāni
Accusativepārvatikam pārvatike pārvatikāni
Instrumentalpārvatikena pārvatikābhyām pārvatikaiḥ
Dativepārvatikāya pārvatikābhyām pārvatikebhyaḥ
Ablativepārvatikāt pārvatikābhyām pārvatikebhyaḥ
Genitivepārvatikasya pārvatikayoḥ pārvatikānām
Locativepārvatike pārvatikayoḥ pārvatikeṣu

Compound pārvatika -

Adverb -pārvatikam -pārvatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria