Declension table of ?pārvatīśvara

Deva

MasculineSingularDualPlural
Nominativepārvatīśvaraḥ pārvatīśvarau pārvatīśvarāḥ
Vocativepārvatīśvara pārvatīśvarau pārvatīśvarāḥ
Accusativepārvatīśvaram pārvatīśvarau pārvatīśvarān
Instrumentalpārvatīśvareṇa pārvatīśvarābhyām pārvatīśvaraiḥ pārvatīśvarebhiḥ
Dativepārvatīśvarāya pārvatīśvarābhyām pārvatīśvarebhyaḥ
Ablativepārvatīśvarāt pārvatīśvarābhyām pārvatīśvarebhyaḥ
Genitivepārvatīśvarasya pārvatīśvarayoḥ pārvatīśvarāṇām
Locativepārvatīśvare pārvatīśvarayoḥ pārvatīśvareṣu

Compound pārvatīśvara -

Adverb -pārvatīśvaram -pārvatīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria