Declension table of ?pārvatīsampradāna

Deva

NeuterSingularDualPlural
Nominativepārvatīsampradānam pārvatīsampradāne pārvatīsampradānāni
Vocativepārvatīsampradāna pārvatīsampradāne pārvatīsampradānāni
Accusativepārvatīsampradānam pārvatīsampradāne pārvatīsampradānāni
Instrumentalpārvatīsampradānena pārvatīsampradānābhyām pārvatīsampradānaiḥ
Dativepārvatīsampradānāya pārvatīsampradānābhyām pārvatīsampradānebhyaḥ
Ablativepārvatīsampradānāt pārvatīsampradānābhyām pārvatīsampradānebhyaḥ
Genitivepārvatīsampradānasya pārvatīsampradānayoḥ pārvatīsampradānānām
Locativepārvatīsampradāne pārvatīsampradānayoḥ pārvatīsampradāneṣu

Compound pārvatīsampradāna -

Adverb -pārvatīsampradānam -pārvatīsampradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria