Declension table of ?pārvatīpravartana

Deva

NeuterSingularDualPlural
Nominativepārvatīpravartanam pārvatīpravartane pārvatīpravartanāni
Vocativepārvatīpravartana pārvatīpravartane pārvatīpravartanāni
Accusativepārvatīpravartanam pārvatīpravartane pārvatīpravartanāni
Instrumentalpārvatīpravartanena pārvatīpravartanābhyām pārvatīpravartanaiḥ
Dativepārvatīpravartanāya pārvatīpravartanābhyām pārvatīpravartanebhyaḥ
Ablativepārvatīpravartanāt pārvatīpravartanābhyām pārvatīpravartanebhyaḥ
Genitivepārvatīpravartanasya pārvatīpravartanayoḥ pārvatīpravartanānām
Locativepārvatīpravartane pārvatīpravartanayoḥ pārvatīpravartaneṣu

Compound pārvatīpravartana -

Adverb -pārvatīpravartanam -pārvatīpravartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria