Declension table of ?pārvatīprasādana

Deva

NeuterSingularDualPlural
Nominativepārvatīprasādanam pārvatīprasādane pārvatīprasādanāni
Vocativepārvatīprasādana pārvatīprasādane pārvatīprasādanāni
Accusativepārvatīprasādanam pārvatīprasādane pārvatīprasādanāni
Instrumentalpārvatīprasādanena pārvatīprasādanābhyām pārvatīprasādanaiḥ
Dativepārvatīprasādanāya pārvatīprasādanābhyām pārvatīprasādanebhyaḥ
Ablativepārvatīprasādanāt pārvatīprasādanābhyām pārvatīprasādanebhyaḥ
Genitivepārvatīprasādanasya pārvatīprasādanayoḥ pārvatīprasādanānām
Locativepārvatīprasādane pārvatīprasādanayoḥ pārvatīprasādaneṣu

Compound pārvatīprasādana -

Adverb -pārvatīprasādanam -pārvatīprasādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria