Declension table of ?pārvatīpati

Deva

MasculineSingularDualPlural
Nominativepārvatīpatiḥ pārvatīpatī pārvatīpatayaḥ
Vocativepārvatīpate pārvatīpatī pārvatīpatayaḥ
Accusativepārvatīpatim pārvatīpatī pārvatīpatīn
Instrumentalpārvatīpatinā pārvatīpatibhyām pārvatīpatibhiḥ
Dativepārvatīpataye pārvatīpatibhyām pārvatīpatibhyaḥ
Ablativepārvatīpateḥ pārvatīpatibhyām pārvatīpatibhyaḥ
Genitivepārvatīpateḥ pārvatīpatyoḥ pārvatīpatīnām
Locativepārvatīpatau pārvatīpatyoḥ pārvatīpatiṣu

Compound pārvatīpati -

Adverb -pārvatīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria