Declension table of ?pārvatīnātha

Deva

MasculineSingularDualPlural
Nominativepārvatīnāthaḥ pārvatīnāthau pārvatīnāthāḥ
Vocativepārvatīnātha pārvatīnāthau pārvatīnāthāḥ
Accusativepārvatīnātham pārvatīnāthau pārvatīnāthān
Instrumentalpārvatīnāthena pārvatīnāthābhyām pārvatīnāthaiḥ pārvatīnāthebhiḥ
Dativepārvatīnāthāya pārvatīnāthābhyām pārvatīnāthebhyaḥ
Ablativepārvatīnāthāt pārvatīnāthābhyām pārvatīnāthebhyaḥ
Genitivepārvatīnāthasya pārvatīnāthayoḥ pārvatīnāthānām
Locativepārvatīnāthe pārvatīnāthayoḥ pārvatīnātheṣu

Compound pārvatīnātha -

Adverb -pārvatīnātham -pārvatīnāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria