Declension table of ?pārvatīmokṣaṇa

Deva

NeuterSingularDualPlural
Nominativepārvatīmokṣaṇam pārvatīmokṣaṇe pārvatīmokṣaṇāni
Vocativepārvatīmokṣaṇa pārvatīmokṣaṇe pārvatīmokṣaṇāni
Accusativepārvatīmokṣaṇam pārvatīmokṣaṇe pārvatīmokṣaṇāni
Instrumentalpārvatīmokṣaṇena pārvatīmokṣaṇābhyām pārvatīmokṣaṇaiḥ
Dativepārvatīmokṣaṇāya pārvatīmokṣaṇābhyām pārvatīmokṣaṇebhyaḥ
Ablativepārvatīmokṣaṇāt pārvatīmokṣaṇābhyām pārvatīmokṣaṇebhyaḥ
Genitivepārvatīmokṣaṇasya pārvatīmokṣaṇayoḥ pārvatīmokṣaṇānām
Locativepārvatīmokṣaṇe pārvatīmokṣaṇayoḥ pārvatīmokṣaṇeṣu

Compound pārvatīmokṣaṇa -

Adverb -pārvatīmokṣaṇam -pārvatīmokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria