Declension table of ?pārvatīlocana

Deva

MasculineSingularDualPlural
Nominativepārvatīlocanaḥ pārvatīlocanau pārvatīlocanāḥ
Vocativepārvatīlocana pārvatīlocanau pārvatīlocanāḥ
Accusativepārvatīlocanam pārvatīlocanau pārvatīlocanān
Instrumentalpārvatīlocanena pārvatīlocanābhyām pārvatīlocanaiḥ pārvatīlocanebhiḥ
Dativepārvatīlocanāya pārvatīlocanābhyām pārvatīlocanebhyaḥ
Ablativepārvatīlocanāt pārvatīlocanābhyām pārvatīlocanebhyaḥ
Genitivepārvatīlocanasya pārvatīlocanayoḥ pārvatīlocanānām
Locativepārvatīlocane pārvatīlocanayoḥ pārvatīlocaneṣu

Compound pārvatīlocana -

Adverb -pārvatīlocanam -pārvatīlocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria