Declension table of ?pārvati

Deva

MasculineSingularDualPlural
Nominativepārvatiḥ pārvatī pārvatayaḥ
Vocativepārvate pārvatī pārvatayaḥ
Accusativepārvatim pārvatī pārvatīn
Instrumentalpārvatinā pārvatibhyām pārvatibhiḥ
Dativepārvataye pārvatibhyām pārvatibhyaḥ
Ablativepārvateḥ pārvatibhyām pārvatibhyaḥ
Genitivepārvateḥ pārvatyoḥ pārvatīnām
Locativepārvatau pārvatyoḥ pārvatiṣu

Compound pārvati -

Adverb -pārvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria