Declension table of ?pārvatāyana

Deva

MasculineSingularDualPlural
Nominativepārvatāyanaḥ pārvatāyanau pārvatāyanāḥ
Vocativepārvatāyana pārvatāyanau pārvatāyanāḥ
Accusativepārvatāyanam pārvatāyanau pārvatāyanān
Instrumentalpārvatāyanena pārvatāyanābhyām pārvatāyanaiḥ pārvatāyanebhiḥ
Dativepārvatāyanāya pārvatāyanābhyām pārvatāyanebhyaḥ
Ablativepārvatāyanāt pārvatāyanābhyām pārvatāyanebhyaḥ
Genitivepārvatāyanasya pārvatāyanayoḥ pārvatāyanānām
Locativepārvatāyane pārvatāyanayoḥ pārvatāyaneṣu

Compound pārvatāyana -

Adverb -pārvatāyanam -pārvatāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria