Declension table of ?pārvāyānāntīya

Deva

NeuterSingularDualPlural
Nominativepārvāyānāntīyam pārvāyānāntīye pārvāyānāntīyāni
Vocativepārvāyānāntīya pārvāyānāntīye pārvāyānāntīyāni
Accusativepārvāyānāntīyam pārvāyānāntīye pārvāyānāntīyāni
Instrumentalpārvāyānāntīyena pārvāyānāntīyābhyām pārvāyānāntīyaiḥ
Dativepārvāyānāntīyāya pārvāyānāntīyābhyām pārvāyānāntīyebhyaḥ
Ablativepārvāyānāntīyāt pārvāyānāntīyābhyām pārvāyānāntīyebhyaḥ
Genitivepārvāyānāntīyasya pārvāyānāntīyayoḥ pārvāyānāntīyānām
Locativepārvāyānāntīye pārvāyānāntīyayoḥ pārvāyānāntīyeṣu

Compound pārvāyānāntīya -

Adverb -pārvāyānāntīyam -pārvāyānāntīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria