Declension table of ?pārvaṇaśrāddhaprayoga

Deva

MasculineSingularDualPlural
Nominativepārvaṇaśrāddhaprayogaḥ pārvaṇaśrāddhaprayogau pārvaṇaśrāddhaprayogāḥ
Vocativepārvaṇaśrāddhaprayoga pārvaṇaśrāddhaprayogau pārvaṇaśrāddhaprayogāḥ
Accusativepārvaṇaśrāddhaprayogam pārvaṇaśrāddhaprayogau pārvaṇaśrāddhaprayogān
Instrumentalpārvaṇaśrāddhaprayogeṇa pārvaṇaśrāddhaprayogābhyām pārvaṇaśrāddhaprayogaiḥ pārvaṇaśrāddhaprayogebhiḥ
Dativepārvaṇaśrāddhaprayogāya pārvaṇaśrāddhaprayogābhyām pārvaṇaśrāddhaprayogebhyaḥ
Ablativepārvaṇaśrāddhaprayogāt pārvaṇaśrāddhaprayogābhyām pārvaṇaśrāddhaprayogebhyaḥ
Genitivepārvaṇaśrāddhaprayogasya pārvaṇaśrāddhaprayogayoḥ pārvaṇaśrāddhaprayogāṇām
Locativepārvaṇaśrāddhaprayoge pārvaṇaśrāddhaprayogayoḥ pārvaṇaśrāddhaprayogeṣu

Compound pārvaṇaśrāddhaprayoga -

Adverb -pārvaṇaśrāddhaprayogam -pārvaṇaśrāddhaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria