Declension table of ?pārucchepī

Deva

FeminineSingularDualPlural
Nominativepārucchepī pārucchepyau pārucchepyaḥ
Vocativepārucchepi pārucchepyau pārucchepyaḥ
Accusativepārucchepīm pārucchepyau pārucchepīḥ
Instrumentalpārucchepyā pārucchepībhyām pārucchepībhiḥ
Dativepārucchepyai pārucchepībhyām pārucchepībhyaḥ
Ablativepārucchepyāḥ pārucchepībhyām pārucchepībhyaḥ
Genitivepārucchepyāḥ pārucchepyoḥ pārucchepīnām
Locativepārucchepyām pārucchepyoḥ pārucchepīṣu

Compound pārucchepi - pārucchepī -

Adverb -pārucchepi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria