Declension table of ?pārucchepa

Deva

MasculineSingularDualPlural
Nominativepārucchepaḥ pārucchepau pārucchepāḥ
Vocativepārucchepa pārucchepau pārucchepāḥ
Accusativepārucchepam pārucchepau pārucchepān
Instrumentalpārucchepena pārucchepābhyām pārucchepaiḥ pārucchepebhiḥ
Dativepārucchepāya pārucchepābhyām pārucchepebhyaḥ
Ablativepārucchepāt pārucchepābhyām pārucchepebhyaḥ
Genitivepārucchepasya pārucchepayoḥ pārucchepānām
Locativepārucchepe pārucchepayoḥ pārucchepeṣu

Compound pārucchepa -

Adverb -pārucchepam -pārucchepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria