Declension table of ?pārthuśravasa

Deva

MasculineSingularDualPlural
Nominativepārthuśravasaḥ pārthuśravasau pārthuśravasāḥ
Vocativepārthuśravasa pārthuśravasau pārthuśravasāḥ
Accusativepārthuśravasam pārthuśravasau pārthuśravasān
Instrumentalpārthuśravasena pārthuśravasābhyām pārthuśravasaiḥ pārthuśravasebhiḥ
Dativepārthuśravasāya pārthuśravasābhyām pārthuśravasebhyaḥ
Ablativepārthuśravasāt pārthuśravasābhyām pārthuśravasebhyaḥ
Genitivepārthuśravasasya pārthuśravasayoḥ pārthuśravasānām
Locativepārthuśravase pārthuśravasayoḥ pārthuśravaseṣu

Compound pārthuśravasa -

Adverb -pārthuśravasam -pārthuśravasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria