Declension table of ?pārthiveśvarapūjāvidhi

Deva

MasculineSingularDualPlural
Nominativepārthiveśvarapūjāvidhiḥ pārthiveśvarapūjāvidhī pārthiveśvarapūjāvidhayaḥ
Vocativepārthiveśvarapūjāvidhe pārthiveśvarapūjāvidhī pārthiveśvarapūjāvidhayaḥ
Accusativepārthiveśvarapūjāvidhim pārthiveśvarapūjāvidhī pārthiveśvarapūjāvidhīn
Instrumentalpārthiveśvarapūjāvidhinā pārthiveśvarapūjāvidhibhyām pārthiveśvarapūjāvidhibhiḥ
Dativepārthiveśvarapūjāvidhaye pārthiveśvarapūjāvidhibhyām pārthiveśvarapūjāvidhibhyaḥ
Ablativepārthiveśvarapūjāvidheḥ pārthiveśvarapūjāvidhibhyām pārthiveśvarapūjāvidhibhyaḥ
Genitivepārthiveśvarapūjāvidheḥ pārthiveśvarapūjāvidhyoḥ pārthiveśvarapūjāvidhīnām
Locativepārthiveśvarapūjāvidhau pārthiveśvarapūjāvidhyoḥ pārthiveśvarapūjāvidhiṣu

Compound pārthiveśvarapūjāvidhi -

Adverb -pārthiveśvarapūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria