Declension table of ?pārthiveśvaracintāmaṇi

Deva

MasculineSingularDualPlural
Nominativepārthiveśvaracintāmaṇiḥ pārthiveśvaracintāmaṇī pārthiveśvaracintāmaṇayaḥ
Vocativepārthiveśvaracintāmaṇe pārthiveśvaracintāmaṇī pārthiveśvaracintāmaṇayaḥ
Accusativepārthiveśvaracintāmaṇim pārthiveśvaracintāmaṇī pārthiveśvaracintāmaṇīn
Instrumentalpārthiveśvaracintāmaṇinā pārthiveśvaracintāmaṇibhyām pārthiveśvaracintāmaṇibhiḥ
Dativepārthiveśvaracintāmaṇaye pārthiveśvaracintāmaṇibhyām pārthiveśvaracintāmaṇibhyaḥ
Ablativepārthiveśvaracintāmaṇeḥ pārthiveśvaracintāmaṇibhyām pārthiveśvaracintāmaṇibhyaḥ
Genitivepārthiveśvaracintāmaṇeḥ pārthiveśvaracintāmaṇyoḥ pārthiveśvaracintāmaṇīnām
Locativepārthiveśvaracintāmaṇau pārthiveśvaracintāmaṇyoḥ pārthiveśvaracintāmaṇiṣu

Compound pārthiveśvaracintāmaṇi -

Adverb -pārthiveśvaracintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria