Declension table of ?pārthivaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativepārthivaśreṣṭhaḥ pārthivaśreṣṭhau pārthivaśreṣṭhāḥ
Vocativepārthivaśreṣṭha pārthivaśreṣṭhau pārthivaśreṣṭhāḥ
Accusativepārthivaśreṣṭham pārthivaśreṣṭhau pārthivaśreṣṭhān
Instrumentalpārthivaśreṣṭhena pārthivaśreṣṭhābhyām pārthivaśreṣṭhaiḥ pārthivaśreṣṭhebhiḥ
Dativepārthivaśreṣṭhāya pārthivaśreṣṭhābhyām pārthivaśreṣṭhebhyaḥ
Ablativepārthivaśreṣṭhāt pārthivaśreṣṭhābhyām pārthivaśreṣṭhebhyaḥ
Genitivepārthivaśreṣṭhasya pārthivaśreṣṭhayoḥ pārthivaśreṣṭhānām
Locativepārthivaśreṣṭhe pārthivaśreṣṭhayoḥ pārthivaśreṣṭheṣu

Compound pārthivaśreṣṭha -

Adverb -pārthivaśreṣṭham -pārthivaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria