Declension table of ?pārthivatā

Deva

FeminineSingularDualPlural
Nominativepārthivatā pārthivate pārthivatāḥ
Vocativepārthivate pārthivate pārthivatāḥ
Accusativepārthivatām pārthivate pārthivatāḥ
Instrumentalpārthivatayā pārthivatābhyām pārthivatābhiḥ
Dativepārthivatāyai pārthivatābhyām pārthivatābhyaḥ
Ablativepārthivatāyāḥ pārthivatābhyām pārthivatābhyaḥ
Genitivepārthivatāyāḥ pārthivatayoḥ pārthivatānām
Locativepārthivatāyām pārthivatayoḥ pārthivatāsu

Adverb -pārthivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria