Declension table of ?pārthivapūjanavidhi

Deva

MasculineSingularDualPlural
Nominativepārthivapūjanavidhiḥ pārthivapūjanavidhī pārthivapūjanavidhayaḥ
Vocativepārthivapūjanavidhe pārthivapūjanavidhī pārthivapūjanavidhayaḥ
Accusativepārthivapūjanavidhim pārthivapūjanavidhī pārthivapūjanavidhīn
Instrumentalpārthivapūjanavidhinā pārthivapūjanavidhibhyām pārthivapūjanavidhibhiḥ
Dativepārthivapūjanavidhaye pārthivapūjanavidhibhyām pārthivapūjanavidhibhyaḥ
Ablativepārthivapūjanavidheḥ pārthivapūjanavidhibhyām pārthivapūjanavidhibhyaḥ
Genitivepārthivapūjanavidheḥ pārthivapūjanavidhyoḥ pārthivapūjanavidhīnām
Locativepārthivapūjanavidhau pārthivapūjanavidhyoḥ pārthivapūjanavidhiṣu

Compound pārthivapūjanavidhi -

Adverb -pārthivapūjanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria