Declension table of ?pārthivapūjana

Deva

NeuterSingularDualPlural
Nominativepārthivapūjanam pārthivapūjane pārthivapūjanāni
Vocativepārthivapūjana pārthivapūjane pārthivapūjanāni
Accusativepārthivapūjanam pārthivapūjane pārthivapūjanāni
Instrumentalpārthivapūjanena pārthivapūjanābhyām pārthivapūjanaiḥ
Dativepārthivapūjanāya pārthivapūjanābhyām pārthivapūjanebhyaḥ
Ablativepārthivapūjanāt pārthivapūjanābhyām pārthivapūjanebhyaḥ
Genitivepārthivapūjanasya pārthivapūjanayoḥ pārthivapūjanānām
Locativepārthivapūjane pārthivapūjanayoḥ pārthivapūjaneṣu

Compound pārthivapūjana -

Adverb -pārthivapūjanam -pārthivapūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria