Declension table of ?pārthivaliṅgavidhāna

Deva

NeuterSingularDualPlural
Nominativepārthivaliṅgavidhānam pārthivaliṅgavidhāne pārthivaliṅgavidhānāni
Vocativepārthivaliṅgavidhāna pārthivaliṅgavidhāne pārthivaliṅgavidhānāni
Accusativepārthivaliṅgavidhānam pārthivaliṅgavidhāne pārthivaliṅgavidhānāni
Instrumentalpārthivaliṅgavidhānena pārthivaliṅgavidhānābhyām pārthivaliṅgavidhānaiḥ
Dativepārthivaliṅgavidhānāya pārthivaliṅgavidhānābhyām pārthivaliṅgavidhānebhyaḥ
Ablativepārthivaliṅgavidhānāt pārthivaliṅgavidhānābhyām pārthivaliṅgavidhānebhyaḥ
Genitivepārthivaliṅgavidhānasya pārthivaliṅgavidhānayoḥ pārthivaliṅgavidhānānām
Locativepārthivaliṅgavidhāne pārthivaliṅgavidhānayoḥ pārthivaliṅgavidhāneṣu

Compound pārthivaliṅgavidhāna -

Adverb -pārthivaliṅgavidhānam -pārthivaliṅgavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria