Declension table of ?pārthivaliṅgavidhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pārthivaliṅgavidhānam | pārthivaliṅgavidhāne | pārthivaliṅgavidhānāni |
Vocative | pārthivaliṅgavidhāna | pārthivaliṅgavidhāne | pārthivaliṅgavidhānāni |
Accusative | pārthivaliṅgavidhānam | pārthivaliṅgavidhāne | pārthivaliṅgavidhānāni |
Instrumental | pārthivaliṅgavidhānena | pārthivaliṅgavidhānābhyām | pārthivaliṅgavidhānaiḥ |
Dative | pārthivaliṅgavidhānāya | pārthivaliṅgavidhānābhyām | pārthivaliṅgavidhānebhyaḥ |
Ablative | pārthivaliṅgavidhānāt | pārthivaliṅgavidhānābhyām | pārthivaliṅgavidhānebhyaḥ |
Genitive | pārthivaliṅgavidhānasya | pārthivaliṅgavidhānayoḥ | pārthivaliṅgavidhānānām |
Locative | pārthivaliṅgavidhāne | pārthivaliṅgavidhānayoḥ | pārthivaliṅgavidhāneṣu |