Declension table of ?pārthivaliṅgapūjanavidhi

Deva

MasculineSingularDualPlural
Nominativepārthivaliṅgapūjanavidhiḥ pārthivaliṅgapūjanavidhī pārthivaliṅgapūjanavidhayaḥ
Vocativepārthivaliṅgapūjanavidhe pārthivaliṅgapūjanavidhī pārthivaliṅgapūjanavidhayaḥ
Accusativepārthivaliṅgapūjanavidhim pārthivaliṅgapūjanavidhī pārthivaliṅgapūjanavidhīn
Instrumentalpārthivaliṅgapūjanavidhinā pārthivaliṅgapūjanavidhibhyām pārthivaliṅgapūjanavidhibhiḥ
Dativepārthivaliṅgapūjanavidhaye pārthivaliṅgapūjanavidhibhyām pārthivaliṅgapūjanavidhibhyaḥ
Ablativepārthivaliṅgapūjanavidheḥ pārthivaliṅgapūjanavidhibhyām pārthivaliṅgapūjanavidhibhyaḥ
Genitivepārthivaliṅgapūjanavidheḥ pārthivaliṅgapūjanavidhyoḥ pārthivaliṅgapūjanavidhīnām
Locativepārthivaliṅgapūjanavidhau pārthivaliṅgapūjanavidhyoḥ pārthivaliṅgapūjanavidhiṣu

Compound pārthivaliṅgapūjanavidhi -

Adverb -pārthivaliṅgapūjanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria